पृष्ठम्:Rekha Ganita.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ स्यात् तथा । प्रथमप्रकारे यथा कर्णस्य चतुर्मुजं त्रिभुजे पतति तादृशं क्षेत्रं कृत्वा बअजअनुज वर्जनीयौ यथा कर्णचतुभुजे मबिहे नचिहे च संपातं करिष्यतः । मचिहं नचिहं च हचि दचिहे क्रमेण पति ष्यति यदि भुजद्वयं समानं स्यात् । अथवा भुजद्वयोपरि पतिष्यति यदि न्यूनाधिकं स्यात् । पुनः दचिहात् हचिहान् दझलम्बो हतलम्बः उभयोरुपर्युपायः । पुनरेतद्भयं वर्जुनीयम् । बचिहाजचिहात् बव लम्बो जकलम्बश्च कार्यः । यथा वचिहे कचिहे मिलति । यदा भुज द्वयमधिकं न्यूनं स्यात् तदा बअभुजः अजाभुजादधिकः कल्पितः । पुनर्हचिहात् हललम्बो जरुरेखोपरि कार्यः । अयं लम्बः अचिहात् अन्यत्र पतिष्यति यदा भुजद्वयं न्यूनाधिकं स्यात् । यदा द्वौ भुजौ समानौ स्यातां तदा अबिहे पतिष्यति । पुर्नलकं अवक्षेत्रं च समकोणसमचर्तुभुजं स्यात् बेदरेखावर्णतुल्यं च यदा ः भुजद्वयं समं स्यात् । यदा न्यूनाधिकं स्यात् तदा अकशेत्रं अवक्षेत्रं समकोणसमचतुर्भजं भविष्यति। लकक्षेत्रं च समकोणविषमच. तुर्भनं भविष्यति । पुनः अबजत्रिभुजं कहजत्रिभुजं लहजत्रिभुजं वबदत्रिभुवं चैतानि समानानि स्युः । पुनः अजमत्रिभुजं लहन त्रिभुजं च समानं कोणसमत्वात् अजभुजलदभुजयोः समत्वाच्च । तदा जमझनौ सभौ भविष्यतः । महनदौ च समानौ स्याताम् । हमतत्रिभुजं दनक्षत्रिभुजं च समानं भविष्यति । पूर्वं अजमत्रिभुजं लइनत्रिभुवं सममासीत् । अस्मिन् द्वये लअहमक्षेत्रं योज्यते तदा १ फेंकअवक्षेत्रे A. B. २ जे स्यातां A. B. ३ बह A. B. K.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१३६&oldid=150701" इत्यस्माद् प्रतिप्राप्तम्