पृष्ठम्:Rekha Ganita.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अबभुजो वर्जनीयः । अस्मिन् दचिहात् हनिहात् दझलम्बहवलम्बौ कार्यो। हखरेखा बज रेखा च यचिहे संलग्न कार्या । पुनर्दचिहात् । दतलम्बो हवरेखायां इ बचिहात् बकःम्बः दतरेखायां जचिहात् जललम्बः इखरेखायां च कार्याः । पुनर्दर्म दकतुल्यं अदिशि कार्यम् । मनसगरेखा दकसमानान्तरा कार्या । इयं रेखा दबरेखायां नबिहे बकस्य सचिहे इवस्य गचिहे संपातं करि ध्यति । ततो अबजत्रिभुजं लहजं तइदं इदबं दबकं एतानि समा नानीति निश्चितम् । पुनः कमक्षेत्रं क्षतक्षेत्रं समकोणसमचतुर्मुखं भुजद्वयस्यास्ति । पुनः मदजलयोः समत्वेन कणानां समत्वेन च मदनत्रिभुजं लबय त्रिभुजं च परस्परं समानं जातमिति निश्चितम् । पुनर्बसबवयोः सा म्येन कणानां सामान्येन च बनसत्रिभुजं बवयत्रिभुजं परस्परं समानं जातम् । तदा मनदत्रिभुजबदकत्रिभुजयोर्योगः मकचतुभुजबवय त्रिभुजयोगोऽस्ति। अयं योगो हजयत्रिभुजेन समानोऽस्ति । पुनरुंदब त्रिभुजं प्रथमेन युक्तं क्रियते तदहत्रिभुजं च द्वितीयेन युक्तं कार्यम् । बदतयक्षेत्रं त्रैयोर्युक्तं कार्यं यदि अबमजादधिकं स्यात् । न्यूनं चे तर्हि एकं खण्डं योज्यं द्वितीयं न्यूनं कार्यम् । तदा मकक्षेत्रं झतक्षेत्रं समकोणसमचतुर्भी बहक्षेत्रेण समकोणसमचतुर्भजेन सममित्युक प्रकारेषु अन्येऽपि प्रकाराः संभवन्ति ते विस्तरभयादुपेक्षिताः ॥ पुनः प्रकारान्तरम् । यदि भुजानां चतुर्युजानि स्वस्वभुजोपरि पतन्ति तदाष्टधा क्षेत्रसंज्ञा १ चेयुॐ क्रियते A. B. २ चेद्द्वयोर्योजनीयं A, B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१३५&oldid=150700" इत्यस्माद् प्रतिप्राप्तम्