पृष्ठम्:Rekha Ganita.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९ पुनर्दनिहात् हचिहात् दलम्पो हवलम्बश्च तद्वद्योपर्युपायः । दत रेला इकरेखा भुजयोः समानान्तरा कार्या । एतद्यं ललिहे संपातं के करिष्यति जरेखायां जबरेखायां मचिहे नचि च संपातं करिष्यति । तदा बकनचिह्नानि एकत्र मिलितानि स्युः जतमविदानि चैकभूमिलि तानि स्युः यदि भुजद्वयं समं स्यात् । एतचिदत्रयेण त्रिभुजं स्यात् यदि न्यूनाधिकं भुजद्वयं स्यात् । पुनः अबजत्रिभुजदबत्रिभुज- छदत्रिभुजवजहत्रिभुजानां समत्वं निश्चि तम्। पुनीतक्षेत्रं लवक्षेत्रं च भुजद्वयस्य सम . कोणसमचतुर्भजं जातम् । बंकजतयोः सम- न * / । त्वेन शोणानां समत्वेन च बकनत्रिभुजज - हैं, भत्रिभुजे समे जात इति निश्चितम् । ४४ अनेनैव प्रकारेण दमहत्रिभुजं हनजत्रिजं सममति । मलहै त्रिभुजं क्षेत्रद्वये हीनं चेत् क्रियते तदा शेषं नलमजक्षेत्रे दलझत्रिभु जेन समं स्यात् । जवहत्रिभुजेनापि समं स्यात् । मवहतक्षेत्रबकन- त्रिभुजयोगस्यापि समानः स्यात् । दलहत्रिभुजं दझबत्रिभुजं चैते समे पूर्ववेत्रद्वयेन योज्यते । पुनर्नबदळक्षेत्रं मलद्वत्रिभुजं च पूर्वक्षेत्र द्वयेन योज्यते तदा कर्णस्य चतुर्युजं भुजद्वयस्य चतुर्भुजेन समं स्यात् । पुनरपि प्रकारान्तरम् । अस्मिन्नेव प्रकारे एकभुजस्य चतुर्भजं द्वितीयोपरि पतिष्यति तदा भुजद्वयं समं चैवाहैिं स्पष्टमेव । यदि भुजद्वयमधिकं न्यूनं वा तदा १ बैकत्र A. B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१३४&oldid=150699" इत्यस्माद् प्रतिप्राप्तम्