पृष्ठम्:Rekha Ganita.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ नअमहक्षेत्रं लहजत्रिभुजसमं स्यात् । हजकत्रिभुजस्यापि समं स्यात् । मजकतक्षेत्रनदक्षत्रिभुजयोगस्यापि समं स्यात् । अस्मिन्द्वये अबी- त्रिभुजं वबदत्रिभुजं योज्यते तदा नअमहक्षेत्रअबजत्रिभुजयोगः मजकतक्षेत्रदनम्नत्रिभुजवबदत्रिभुजयोगसमो जातः । पुनरुभयो- दबअनक्षेत्रेण अजमत्रिभुजेन च * योगः कार्यः । तत्र प्रथमात् वहवर्गों के | भविष्यति द्वितीयात् अवअकौ द्वौ स- + मकोणचतुभुजौ भवतः ।इष्टं च स्यात्। केरे अनेनैव प्रकारेण बअन्यूनत्वेऽपि स्यात् । पुनः प्रकारान्तरम् ॥ यदा कर्णस्य चतुर्भी अवसंगैकचतुभुजं च त्रिभुजोपरि पतति भुजद्वयं समं च स्यात् तदा मदिष्टं प्रकटमेवं । कुतः । उत्पलत्रिभुः जानां समत्वात् । एतेषु त्रिभुजद्वययोगः भुजवर्गतुल्यः। चतुर्थे त्रिभु जानां योगः कर्णवर्गतुल्यो भवति । यदि अर्ब अजादधिकं स्यात् तदा तस्य चतुर्भजं कार्यम् । जअ रेखा बर्द्धनीया । यथा दहभुजे नचिहं स्पृष्टा बहिर्गच्छति तथा कार्या । दचिदात् हचित् दसलम्बो हललम्बस्तस्यां रेखायां कार्यः। जैचिहात् जकलम्बः अजरेखायां कार्यः । पुनर्हचिहात् हकलम्बः १ ‘बोत्पन्नं त्रिभुजानां समवा A. B. २ जचिहे कचिहात् कम्बः , A. B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१३७&oldid=150703" इत्यस्माद् प्रतिप्राप्तम्