पृष्ठम्:Rekha Ganita.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ मति । पुनर्हशदत्रिभुजं सवदत्रिभुजं चैते हप्तवदचतुभुजस्य समाने द्वे भागे स्तः। यदि अबदत्रिभुजात् तबझत्रिभुजं हझद- अर्हद्र त्रिभुजं च शोध्यते तदा शेषं अतझहचतुभुजे स्यात् । एवं दबजत्रिभुजात् बकझत्रिभुजं इव दत्रिभुजं शोध्यते तदा शेषं झकजवचतुर्भजं ब८ के पूर्वशेषचतुर्धजसमं स्यात् । इदमेवेष्टम् ॥ अथ चतुश्चत्वारिंशत्तमं क्षेत्रम् । तत्र कल्पितैकरेखायां कल्पितत्रिभुजे कल्पितैककोणे च ता दृशं चतुभुजं कल्प्यते यस्य फलं त्रिभुजफलसमं स्यात् यस्यैक कोणः कल्पितकोणसमश्च यस्यैकभुजश्च कल्पितरेखातुल्यः स्यात् । तत्र कल्पितरेखा अबरूपा त्रिभुजं जदहरूपं कोणस्तु झसंज्ञः । तत्र वबकतचतुभुजं कल्प नीयं विसृजसमं पूर्वोकवत् / यस्यैककोणः पूर्वकोणसमः कल्प्यः तथा यथा अबक- ई - हे लों सर्वेकरेखा भवति । पुनः अबोपरि लअबवचतुर्मुजं समानान्तरभुज कार्यम् । तत्र लबकणें दीर्घ देयः । तकरेखापि तथा दीर्घ कार्या यथा रेखाकण मचिहोपरि लभौ स्तः । पुनर्मचिहात् कअरेखास मानान्तरा मनरेखा कार्या । पुनर्लअरेखा वबरेखा च तथा दीधे कार्ये यथा नमरेखायां नसचिहोपरि संलग्ने स्तः । तत्र । तनचतुभुजं समानान्तरभुजं जातम् । नबचतुर्भजं तबचतुर्युजं च तनचतुर्भ जस्य मध्ये द्वयं समानान्तरभुजं जातम् । तदा बनचतुभुजं अब- भुजोपरि बतचतुर्द्धजसमं जातम् । बतचतुर्युजं च पूर्वं जदह त्रिभुजसमं कल्पितम् । पुनः अबसकोणो वबककोणसमो जातः । पुनर्वबककोणो झकोणतुल्यो जातः। स एवेष्टः कल्पितः पूर्वम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१२४&oldid=150687" इत्यस्माद् प्रतिप्राप्तम्