पृष्ठम्:Rekha Ganita.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ तादृशचतुर्युजचिकीर्षास्ति यस्य फलं शतत्रिभुजफलसमं स्यात् यस्य च कोणः कल्पितकोणसदृशः स्यात् । यथा अत्र त्रिभुजं अबी कोणो दसंज्ञश्चास्ति । तत्र बजभुजो हचिहेऽद्भुतः कार्यः । अहरेखा । मज देया । हजरेखायां हचिन्नोपरि द कोणतुल्यः जहझकोणः कार्यः । अचिहात् बजरेखायाः समाना न्तरा अवरेखा कार्या । इयं झचिहे संपातं करिष्यति । पुनर्जचिहात् झहरेखायाः समानान्तरा कार्या । इयं च अवरेखायां वचिहे संपातं करिष्यति । तदा शहजव चतुभुजं समानान्तरभुजं अहजत्रिभुजाद्विगुणं जातं अबजत्रिभुजस मानं जातं सहजकोणश्च दकोणतुल्यो जातः । इत्युपपन्नम् ॥ अथ त्रयश्चत्वारिंशत्तमं क्षेत्रम् । तत्र चतुर्भजद्वयं समानान्तरभुजं समानान्तरभुजमहच्चतुः- भुजमध्यवर्ती चेद्भवति यस्य च बृहच्चतुर्थेजकर्णरेखायाः एकं पूर्वदिशि द्धितीयमपरदिशि च कर्णरेखासंलग्नं भवति तयोरेकः कोणो बृहचतुर्युजकोण एव भवति एतादृशं चतुभुजद्वयं मिथः समानं भवति । यथा अतझहचतुर्मुजं झकजवचतुभुजं च अबजदचतुर्भजम ध्यवर्ति बदकर्णस्योभयदिशि स्थितं कर्णस्य झचिहे आहे ? लभम् । तदाऽनयोः अकोणजकोणौ बृहचतुर्मु जस्य है कोणौ स्तः । तस्मादेतौ समानौ जातौ ॥ " तबकझचतुर्मुखं हझवदचतुर्युजं चैतौ समानान्तरभुजौ स्तः । पुनः अबदत्रिभुजं बजदत्रिभुजं बृहच्चतुर्मुजस्य समानं भागद्वयमस्ति । पुनः तबक्षत्रिभुजं बकत्रिभुजं तब कप्तचतुभुजस्य समानं भागद्वय-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१२३&oldid=150686" इत्यस्माद् प्रतिप्राप्तम्