पृष्ठम्:Rekha Ganita.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ष्यतः। कथम् । बजरेखाहतरेखे च । इ त्र समाने समानान्तरे च स्तः । पुनः अ \ / बजदचतुर्मुजं हबजतचतुभुजं चैते स- वैन माने स्तः।यतः अतरेखाबजरेखयोः समानान्तरयोर्मध्ये एकभुजोपरि तिष्ठतः । पुनर्हझवतचतुभुजं हबजतचतुभुजं चैते समाने । तदा अ बजदचतुर्मुखं इझवतचतुर्युजं चैते समाने जाते ॥ इदमेवास्या- कमभीष्टम् । अथ सप्तत्रिंशत्तमं क्षेत्रम् । त्रिभुजद्वयमेकभुजोपर्येकदिशि द्वयोः समानान्तररेखयो- र्मध्ये यदा भवति तदा तत्रिभुजद्वयं समानं भवति । यथा अबजत्रिभुजं दबजत्रिभुजं च बजभुजोपरि अदबजस मानान्तरेरेखयोर्मध्येऽस्तीति । तस्मात्रिभुजद्वयं समानं जातम् । बचिहात् जअरेखायाः समानान्तरा बहरेखा कार्या । पुनर्जीचि हात् बदरेखायाः समानान्तरा = का जस्ररेखा कार्या । पुनः अद रेखा दिग्द्वये तथा वद्धिता कार्या यथा निष्कासितरेखा द्वयसंपातं करोति । तदा हबजअचतुभुजं दबजश्चतुर्मुजं च बज भुजोपरि समानान्तरयोर्हमरेखाबजरेखयोर्मध ध्ये तिष्ठति । तदैते दो चतुर्युजे समाने जाते । अनयोरद्रे द्वे त्रिभुजे समाने जाते । इद मेवेष्टम् ॥ अथाष्टत्रिंशत्तमं क्षेत्रम् । हे त्रिभुजे समानभुजद्वयोपवेंकदिशि द्वयोः समाना- न्तररेखयोर्मध्ये यदा स्यातां ते हे त्रिभुजे समाने एव भवतः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१२०&oldid=150682" इत्यस्माद् प्रतिप्राप्तम्