पृष्ठम्:Rekha Ganita.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नोऽस्ति तदा अदभुजः हझभुजयैतौ अ इ इ समानौ जातौ । पुनर्दहरेवा अदरे- [ खायां झहरेखायां च युक्ता कार्या । तदा हअबत्रिभुजे झदजत्रिभुजे अहभुज- ¥ ॐ अदभुजौ च समानौ। पुनः अबभुजजदक्षु समानौ । पुनबे अहकोणजदझकोणौ समानौ । तदैते वै त्रिभुजे समाने जाते । पुनरनयोस्त्रिभुजयोः दवहत्रिभुजं दूरीक्रियते बबजत्रिभुजं च योज्यते तदा अबजदचतुभुजं हबजझचतुर्भजं चैते समाने भविष्यतः । म् ॥ अथाऽस्मिन्क्षेत्रे हचिहं अदाद्वहिः पतिष्यति - झ तदा बहजदौ संपातं करिष्यतः। अथवा है चिहं दचिहे पतिष्यति । अबअदयोर्मध्ये वा पतिष्यति । अनयोः प्रकारान्तरकृतक्षेत्रयोः प्रथ मत्रिभुजे लघुत्रिभुजदूरीकरणं नास्ति त्रिभुज योगः कर्तव्योऽस्ति । द्वितीयक्षेत्रे चतुभुजं युक्तं - [ कार्यमेतावान् विशेषः । अथ षत्रिंशत्तमं क्षेत्रम् । ?’ तत्र हे चतुर्युजक्षेत्रे समानान्तरभुजे एकदिशि द्वयोः समानान्तररेखयोर्मध्ये समानभूमिके यदा भवतस्तदा ते वे चतुर्युजक्षेत्रे समाने भवतः। यथा अबजदचतुभुजं हझवतचतुभुजं च अतबवरेखयोर्मध्ये बजझवसमानभुजोपरि भवतस्ते च समाने अहनत एव भवतः । बहरेखा ज़तरेखा च कार्या । एते रेखे समाने समानान्तरे च भवि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/११९&oldid=150681" इत्यस्माद् प्रतिप्राप्तम्