पृष्ठम्:Rekha Ganita.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ६ तवसमकोणचतुर्द्धजं जातम् । दकभुजो वतभुजेन तुल्यो जातः। अवभुजोऽपि वतभुजेन तुल्यो जातः । एवं तयभुजः अवभुजेन तुल्यो भविष्यति । इदमेवास्माकमभीष्टम् ॥ अथ सप्तमं क्षेत्रम् । तत्रैककोणस्य भुजद्वयान्तश्चिहं यदा भवति तदा तद्धि हस्पृष्टा रेखा भुजद्वयसमानसंज्ञेना कर्तुं शक्यते । यथा दचिहं अबजकोणस्य अबबजभुजयोर्मध्येऽस्ति । तत्र बकेन्द्रं कृत्वा बदतुल्येनाद्भव्यासेन हदद्भ चापं कार्यम् । हझरेखा च कार्या । पुनः हब झकोणस्य बवरेखया विभागद्वयं कार्यम् । द्वौ विभागौ न्यूनकोणौ भवतः। हबवत्रिभु जे झबवत्रिभुजे च हबभुजो बवभुजो हरा । न बवकोणो झबभुजेन बवभुजेन झबवकोणे- में न च समानः । पुनः बबइकोणो बवझकोण चैतौ समानौ जातौ।तेनैतौ कोणौ समकोणौ जातौ ।पुनः बवरेखा यचिहपर्यन्तं कार्या । इयं रेखा हदझचापे तचिहे संपातं करिष्यति । बवरेखा च द्वचादिगुणिता तथा वद्धता कार्या यथा बवतरेखयाऽधिका भवति । सा रेखा अससंज्ञा “न्यत्र कल्प्या । पुनः बअभुजे एकादिगुणितबहतुल्या विभागाः कार्याः । ते च बहहक संज्ञाः कल्पिताः । पुनः हकचिहाभ्यां बयरेखोपरि हवलम्बः कलल- म्बश्व कार्यः । एतौ लम्बौ बयरेखायाः बववलविभागौ समानौ करि ष्यतः । एतौ विभागैौ असविभागाभ्यां समानौ जातौ । तेनैतौ मि लितौ विभागौ बतादधिकौ भविष्यतः । तस्मात् कललम्बो बतरेखायाः १ ०समानां लग्न D. A. K. omit भुजद्वयसमानसंलमा. २ ज्ञेया for अन्यत्र कल्प्या K.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१११&oldid=150670" इत्यस्माद् प्रतिप्राप्तम्