पृष्ठम्:Rekha Ganita.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकारान्तरम् । यदि वै कोणौ अहङ्कजश्च न्यूनौ तदा हचिहात् हस् रेखोपरि हकलम्बोदयः च तदा कहझकोणः समकोणः स्यात् इझजकोणश्च न्यून जे ई कोणः स्यात् । तदा हकरेखा झजरेखयोर्योगो जदिशि भविष्यति । पुनः इअरेखा झजरेखयोयोगोऽपि जदिशि भविष्यति ॥ अथ सप्तमक्षेत्रस्य प्रकारान्तरमष्टभिः क्षेत्रैरुच्यते । तत्र पत्रक्षेत्राणि पूर्वोक्तान्येव ज्ञेयानि । षष्ठमुच्यते । तत्र न्यूनकोणसंबन्धैकभुजस्य समाना अभीष्टा विभागाः कार्याः । तत्र चिहानि कार्याणि । चितेभ्यस्तत्कोणसंबन्धि- द्वितीयभुजे लम्बाः कार्याः । एते लम्बा द्वितीयभुजस्यापि स माना विभागाः करिष्यन्ति । यथा बअबफोणो न्यूनकोणोऽस्ति । तस्य अबभुजस्य अददह इहविभागाः समानाः कृताः । पुनः दहझचिभ्यो अजभुजोपरि दवहतहयलम्बा निष्कासिताः। एतैर्लम्बैः अजभुजस्य अवघततयः संज्ञा विभागाः समानाः कृताः। अत्रोपपत्तिः तत्र इदखायाः दचिहोपरि हदककोणः अकोणसमानः कृतः। दकरेखया च इतरेखायाः कचिहे व संपातः कृतः । पुनः अवदत्रिभुजे दकहत्रिभुजे अझणो हदककाणे ३॥ न समः । अदवकोणश्च दहकको- नेन समः । अदभुजश्च दहशुजेन समः । तस्मात् अवभुजो दकभुजेन समानो भविष्यति । अथ अषदकोणः समकोणो यद्यस्ति दकहक णेन तुल्योऽप्यस्ति तदा दकहकोणोऽपि समकोणो जातः । तेन दक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/११०&oldid=150669" इत्यस्माद् प्रतिप्राप्तम्