पृष्ठम्:Rekha Ganita.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

0e अत्रोपपतिः । कथितकोणयोर्मध्ये एकः कोणः समकोणोऽस्ति वाऽधिककोणोऽति वा न्यूनकोणोऽस्ति । यद्येकः समकोणस्तदा | द्वितीयो न्यूनकोणः स्यात्। । तत्र रेखाद्वयं कोणदिश्यवश्यं मिलिष्यति । यद्येककोणोऽधिक कोणस्स च अहह्नकोणः कल्पितः। पुनः हचिन्हात् हवल- : अबोपरि क स्बोदयः सचिझाच अबोपरि शत-- - लम्बोदयः कार्यः । एवं तझलम्बह वलम्बयोईझरेखया संपातः कृतः । तदा वहझकोणतज्ञहकोणौ समानौ भवतः । अहह्नकोणहझजकोणौ समकोणद्वयाभ्यां न्यूनौ स्तः । पुनः अहवकोणः समकोणोऽस्ति । तेन वहझकोणहश्वकोशौ मिलितौ चैकस्मात्समकोणाद्यूनौ भविष्यतः। तदा इझताकोणो हप्तवकोणचैकस्मात्समकोणाद्यूनो जातः । पुनः अतझकोणः समकोणोऽस्ति तदा अबरखाजदरेखे अजदिशि मि पुनर्यदि द्वौ कोणौ न्यूनौ भवतस्तदा हचिहात् जदरेखोपरि हवलम्बोदयः श्नचिह्नात् जदरेखोपरि झतलम्बः कार्यः । तत्र जहकोणो ॥ झहवकोणचैतयोर्योगः जमातकोणस मोऽस्ति । यतो जहातकोणः समको - जीव णोऽस्ति । पुनः जझहकोणझहवकोणयोर्योगः एकः समकोणः । एतौ कोणौ । अहझकोणजझहकोणयोः शोधितौ। शेषं अहवकोण न्यूनकोणो जातः । जवहोणः समकोणश्ववशिष्टोऽस्ति । तेन अबरेखा जदरेखायोगः अजदिशि भविष्यति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१०९&oldid=150668" इत्यस्माद् प्रतिप्राप्तम्