पृष्ठम्:Rekha Ganita.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ३ सललम्बअमलम्बफनलम्बा जदरेखायां कार्याः । तचिहात् तयलम्बः सललम्बोपरि कार्यः । एवं हतकत्रिभुजे हतककोणः तसयकोणचैतौ कोणौ समानौ । पुनः इकत- कोणतयसकोणौ समानौ । हतभुजः तसभुजेन समानः यतलकावेतौ भुजौ समानौ । ज ने इन डे के रूप लकः हकलैतावपि समानौ सतरा छत्र बातौ । एवं लमः मनश्चैतौ समानौ जातौ । एवं हनस्य यावन्तो विभागाः परस्परं समाना भवन्ति खसविभागतुल्याश्चैव भवन्ति । पुनः हनरेखाखसरेखे च समाने । खसमधिकं हझात् । हैनमधिकं इझात् । पुनः फनलम्बो झहचिहाद्वहिर्जातः । वझलम्बः फनह त्रिभुजान्तर्जातः । पुनः वझलम्बो वर्द्धितः फहभुजे संपातं करोति । पुनः अबरेखायाः संपातं करिष्यति । इदमेवास्माकमभीष्टम् ॥ पुनः तकलम्बो झचिहे यदा भविष्यति तदा वझतकावेकत्र भवि ष्यतः। तदा संपातोऽपि भविष्यत्येव । यदि तकलम्बो झहचिहाद्व हिर्भविष्यति तदा वझलम्बः तकहत्रिभुजान्तर्भविष्यति नियमेन च संपातं करिष्यतीति । इदमेवास्माकमभीष्टम् ॥ अथ सप्तमं क्षेत्रम् । तत्र द्वयो रेखयोस्तृतीया रेखा संपातं यदि करोति तदा न्तर्गतौ द्वौ कोणावेकादि। द्वयोस्समकोणयोर्यदा न्यून भवतस्तदा रेखाद्वयं तस्यामेव दिशि संपातं करिष्यति । यथा अबरेखायां जदरेखायां हझरेखया संपातः कृतोऽस्ति । तत्र अहह्कोणोऽन्तर्गत एकदिकैको जझहकोणोऽन्तर्गत तद्दिक एव द्वितीयश्चैतैौ द्वौ कोणौ द्वयोः समकोणयोर्मुनौ स्तः । अतः अबरेखा बदखाया अजदिशि संपातं करिष्यति । • A, B. K. omit इनमधिकं हतात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१०८&oldid=150667" इत्यस्माद् प्रतिप्राप्तम्