पृष्ठम्:Rekha Ganita.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अवजकोणेन समः । अवजकोणवतहकोणौ समानौ । पुनः जवत- कोणअवजकोणयोयोंगो द्वयोः समकोणयोः समानः । पुनः जवत कोणो वतहकोणश्च एतावपि द्वयोः समकोणयोः समानौ जातौ । इद म् । तदेवं सिद्धे या रेखा लम्बद्वयोर्मध्ये एकसिलम्बे लम्बरूपा भवति सा द्वितीये लम्बेऽपि लम्बरूपा भवत्येव । अथ षष्ठं क्षेत्रम् ॥ यत्र रेखाद्वयसंपातेन समुत्पन्नकोणचतुष्टयं तद्यदि सम- कोणं न भवति तदैकरेखोपरिस्थापितलम्बो न्यूनकोणदिशि द्वितीयरेखया संपातं करिष्यति । यथा अबरखाजदरेखासंपातो हचिहे जातः । अहजकोणश्च न्यूनकोणो जातः । जहबकोणोऽधिककोणो जातः । तत्र जदरेखायां इवलम्बो निष्काश्यः । अयं लम्बः अदिशि अबरेखायां संपातं करिष्यति । अत्रोपपतिः । अहरेखायां तचिहं कार्यम् । तकलम्बो जदे कार्यः । अयं लम्बो | इहचिहयोर्मध्ये पतिष्यति वा इचिहे पतिष्यति वा इचिहाद्वहिः पतिष्यतीति विचार्यम् । यदि आइमध्ये पतति तदाऽन्या रेखा कार्या । तस्या हकतुल्या विभागाः कार्याः । तत्र याव - - अ न्तो विभागा हझे भवन्ति | N तेभ्योऽधिका विभागाः कार्याः। ते च सततशशछछखसंज्ञ बरे ईमें के इ का भवन्ति । अहरेखायां च तज्ञ छ—ख हततुल्यं तसं सअं अफं समानं कार्यम् । पुनः सअफ़चिहेभ्यः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१०७&oldid=150666" इत्यस्माद् प्रतिप्राप्तम्