पृष्ठम्:Rekha Ganita.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ बहिः पतिष्यति । पुनः बजभुजात् बकतुल्यं बमं पृथक्कार्यम् । लम रेखा कार्या। एवं बकलत्रिभुजे बमल त्रिभुजे कबभुजो बलभुजः कबलकोणश्च मबभुजेन बलभुजेन मबलकोणेन समा नोऽस्तीति । बलककोणबलमकोणौ सस 11 । मानौ भविष्यतः । पुनः बलककोणः | | | समकोणोऽस्ति । बैलमकोणोऽपि समको हे णोऽस्ति । तेन कलमरेखा सरलाऽस्ति । पुनः बदरेखा नपर्यन्तं कार्या। दचिहोपरि नदरेखायाः दनलकोणेन समः नदफकोणः कार्यः । तदा फद- कमरेखे समानान्तरे जाते । पुनः फदरेखा बैकनत्रिभुजाद्यथा बहिर्गता भविष्यति तथा वद्धिता कार्या । बकभुजस्य फचिहे बमभुजे छचिहे च संपातं करिष्यति । फदछरेखा च दचिहगता अब बजभुजयोः संलग्न जाता । इदमेवास्माकमिष्टम् ॥ तत्र रेखाद्धयोपयैका रेखा यदा संपातं करोति तदा तदन्त गीतकोणद्वययोरेकदिकयोर्योगो यदि द्वयोः समकोणयो- ऍन भवति तदा रेखाद्वयं तद्विश्येव संपातं करिष्यति । यथा अबजदरेखे तदुपरि तृतीया रेखा बदसंज्ञा संपातं करोति । तत्र अबदकोणो जदबकोण आनयोयोंगो द्वयोः समकोण योन्टॅनोऽस्तीति कल्पितम् । तदा रेखाद्वयं अजदिश्येव सं- स च में है पातं करिष्यति ॥ क/ । • omitted in D. १ A. B. K have बकम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/११२&oldid=150671" इत्यस्माद् प्रतिप्राप्तम्