पृष्ठम्:Prabandhaprakasha.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
--
,
C

विधवा । न साथ भेषजं पातुमर्हतीति" । विषमावस्था | परि
पृष्टः पण्डितैस्तदेव प्रत्युक्तम् – “न खलु धर्मशास्त्रमीदृशेष्वपि
समयेषु विधवानां जलबिन्दुमात्रस्यापि पानं विदधातीति” ।
"ननु विषमोऽयमामयः । दुर्लभा ह्यनेनाकान्तानां प्राणाः । तन्न
तदर्थ भेषजं पिबन्ती विधवाप्येषा दृष्येदिति” बहुश: प्रत्युक्तोऽपि
कैश्चित सहृदयै: कस्तच्छृणुयात् ? नहि नश्वराणां प्राणानां
कृतेऽविनश्वरो धर्म्मः परित्यक्तु' शक्यते । रोगो द्विगुणमवर्द्धत |
पिपासा च तां बलवदबाघत । जलम्, जलम, जलम्, इत्य-
सकृत् सकरुणं सविनयं च जलं याचमानस्तस्याः क्षीणः
शुष्कश्च कण्ठः शृण्वत्स्वपि पश्यत्स्वपि च बहुषु न कॅनाप्य-
न्वकम्प्यत | न बिन्दुरपि सलिलस्य पातित: केनापि तस्या
आष्टाधरयोरुपरि। को नु जनस्तया तदर्थ नाभ्यर्थितः ? न
क: करुणार्थिना तरलतरलेन लोचनयुगलेन निरीक्षित: ? कोऽथवा
उत्थितपतितेनातिदुर्बलेन करपल्लवेन नाहूतः ? अहो न तथापि
व्यचलत् कस्यचिद् हृदयम् ? नालभतेन्दुमती बिन्दुमपि जलस्य ।
न वा पायिता सा भेषजम् ।
-
"वत्स, सहस्व कथश्चित् कांश्चित् क्षणान् । कि कुर्या: ?
निरीक्षस्व भगवन्तं धर्म्मम् । समाह्वय देवं मधुसूदनम् । स ते
सर्वा बाधां निराकरिष्यति । वत्से, विधवासि । कथमेकादश्यां
जलं प्रार्थयसं ? तन्मैवं विकृवा भूः | अचिरादेव गच्छति
रात्रि: । तूर्णमेवोदयति देवा विभावसुः । प्रभूतं ते जलं दाम्यामि |
तन्नयने निर्माल्य तूष्णीमास्स्व | धर्मस्त्वां रक्षिष्यती"त्यादि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९८&oldid=355396" इत्यस्माद् प्रतिप्राप्तम्