पृष्ठम्:Prabandhaprakasha.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
क्षणेनैवेन्दुमध्या: सह भागधेयेन वेशोऽपि पर्यवर्तत ।
मृष्ट: सीमन्तमूलादचिरारोपितो बिन्दुः सिन्दूरस्य | उन्मुक्तानि
सह शङ्कायसवलयाभ्यांक सर्वाण्यपि समुल्लसन्ति अचिरार्पि-
तान्याभरणानि । दूरीकृतो रक्तपट | परिधापितन्तु नयन-
विषादावहमरक्तं वास: ।
सात्वनात्मज्ञा अनेनापि चिरवहनीयेन दार्भाग्यपिशुनेन
सुदुद्दर्शेन वेशविपर्यासेन नाबिभेत्, न व्यषीदत्, न वा लेश-
तोऽप्यकम्पत |
-
प्रियंवदा तु 'हा चन्द्रनाथ, हा स्नेहसर्वस्त्र, हा मातृवत्सल,
हा पुत्र' इति रात्रिन्दिवमाक्रन्दन्ती मूर्त्तिरिव करुणस्य दोनाद्
दोनतरामवस्थ प्रतिपद्यमाना मुहुर्मुहुर्बिलपन्ती प्रतिपदिन्दुलेखे-
वातिक्षीणा कथाचदुच्छ्वसिति ।
नगर्या विसूचिकायाः प्रकोप उत्तरोत्तर प्रवर्द्धते । प्रतिगृहमेत्र
स्वजन वियोगव्याकुलानां मर्मच्छेदोचितो हाहाध्वनिराकर्ण्यते ।
सर्वथा अवितथमिदं यद् विपद् विपदमनुसरतीति । यद्
हन्त ईदशमपि दशाभोगं भुञ्जानेषु प्रमथनाथ परिवारध्वपरापि
विपत्तिरुदपद्यत । कष्टम्, इन्दुमत्यपि विसूचिकयाकान्ता । ज्ञात्वे-
वेदं सर्वे पर व्यषोदन् । व्याधिर्वर्द्धितुमारभत निमेषादिव
द्वित्रा अगदङ्कारा: समायाताः । व्यवस्थापितं तैर्भेषजम् । परन्त्वहो
कष्टम्, किं नाम तेन क्रियताम् ? का खलु भेषजं पिबेत् ? अभितो
ध्वनिरुदतिष्ठत् हि तिथिरेकादशी नाम | इन्दुमती च

61

  • वङ्गेषु एतत् सर्व सभर्तृकत्वलक्षणम् ।

-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९७&oldid=355395" इत्यस्माद् प्रतिप्राप्तम्