पृष्ठम्:Prabandhaprakasha.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८
प्रबन्धप्रकाशः
-
पुनरपि शोषयति । अस्मिन्न व समये प्रमथनाथगेहाद् हाहा-
ध्वनिरुदतिष्ठत् । चन्द्रनाथो विसूचिकयाक्रान्तः । प्रतिहता
शक्तिश्चिकित्सकानाम् । प्रतिबद्ध: प्रभावो मणिमन्त्रौषधीनाम् ।
पश्यत एव चन्द्रनाथो विषमामवस्थामापन्न: । भस्मीभूतः सुख-
भोग: प्रियंवदाया: । गतश्चन्द्रनाथ: स्वस्थानं सफलयितुमिव
स्वं देवलेखम् । पूर्णश्च काम: कुलिशकठोरस्य विधातृहतकस्य ।
अहो इन्दुमति ! अनाथासि, मुषितासि हताशे ! शून्यं
जीर्णारण्यं खल्वयं ते जीवलोकः । चिराय हन्तास्तमितस्ते
सुखादित्यः । साम्प्रतमन्धतमसाच्छन्न ते जीवनम् । इयं
दुःखवेदनैव तेऽद्यप्रभृति प्रियसहचरी । फलितमिदानी दैवेन ।
हा प्रसादवैमुख्यं देवानाम् । कष्टमतिदारुणो ग्रहकोपः |
मृतश्चन्द्रनाथ: । मूढे इन्दुमति, त्वमपि किं न मृतासि ।
अनात्म कथमिदानों कठोरमतिकठोरं दुःखं सहेथा: ?
,

अहो सुखमयं शैशवम् । सर्वथैवालौकिकीयं सृष्टिर्भगवतो
विश्वसृज: । यत्र न दशाविपर्यासो लेशता जनान् पीडयति ।
यत्र च न द्वषादयो हृदयमाक्रम्य जनान् पशूकतु क्षमन्ते ।
"
न जानातीन्दुमती स्म मपि शोच्यमात्मनोऽवस्थान्तरम् ।
न सा क्षणमप्यचिन्तयद् यद् दैवचैौरो जीवनमपि तस्या हृदया-
दचारयदिति । न वा सावबोद्धमचेष्टतापि यत् किं नु खल्त्रेते
हाहाकारेण सोरस्ताडं रुदन्तीति । कथमिमे हा चन्द्रनाथ, हा
इन्दुमति' इत्यसकृदाक्रुश्यानुशोचन्तीति ज्ञातुमसमर्थापीयं
केवलं तेषां तादृशीमवस्थामवलोक्य तद्वदेव रे। दितुमारभत ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९६&oldid=355394" इत्यस्माद् प्रतिप्राप्तम्