पृष्ठम्:Prabandhaprakasha.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
यथा वा भगवत्युमा सर्वेश्वरेण हरेय साकं विवाहार्थ
कृताभ्यवसाया तदर्थ कृच्छ्रं तपस्तपस्यन्ती त्वग्वासांसि धार-
यन्ती मात्रा मेनया बहुविधं स्वाभीप्सितादर्थान्निवार्यमाणापि
च व्रतभङ्गमकुर्वती तत्रैवासीत् ।
एवमेव पृथ्वीराजप्रभृतिभिः साकं तद्गुणोत्कर्षाकर्णन जनि.
तप्रेमातिशयगृहीतपाणिग्रहणवतानां संयोगिताप्रभृतीनां महिला-
वतंसानाम्, किष्टातिक्लिष्टप्रतिज्ञापालनपराणां भीष्महरिश्चन्द्र-
रामचन्द्रादीनां च राजर्षी बयां गाथा: ।
अद्यत्वेऽपि वाष्पयानविद्युद्यन्त्रव्योमयानप्रभृतिविषयिका
यापि चेताविस्मापन्यवर्णनीया समन्ततः समुन्नति: समालोक्यते
सापि चारुचरित्रचर्चितानां स्वाभीष्टार्थादविरमणशीलानां
मानवकुलतिलकानामेव कृतिः । अहरहो वा स्वाभीप्सितार्थ-
स्थिरनिश्चयानाममेकेषां व्योमयानादिविद्यासमुन्नत्यै कृतप्राण-
परित्यागानां संवादा: कस्य सहृदयस्य हृदये विस्मयादिभावान्
न जनयन्ति ।
तस्मादवितथमेवेदमुच्यते--
क ईप्सितार्थस्थिरनिश्चयमित्यादि ||
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८७&oldid=355385" इत्यस्माद् प्रतिप्राप्तम्