पृष्ठम्:Prabandhaprakasha.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः

प्रदेशगमनोन्मुखं निम्नगादीनां पयो महान्ति कान्ताराधि
स्थलानि वा प्रतीपयितु' नहि पारयन्ति । अन्यद् वा किश्चि
न्नैव जातु तत्सर्वथा निरोद्धं क्षमम् | तद्धि समुत्खाय समूलम-
भ्रषानपि तरून् कान्तारपरम्परा अपि नाशयति । गुरुग्रावपर-
म्परादुर्गमेषु गिरिगर्भेषु च स्वमार्ग सम्पादयति । एवमेव ये
निश्चयात्मानः सत्यसन्धा: साधवा महीयांसोऽतिमानमहिमानो
धीरास्तेऽपि स्वाभीप्सितार्थमासादयितु प्रवृत्ता विघ्न रतिमानं
ताड्यमाना अपि नहि स्वनिश्चितव्यापाराद्विरमन्ति ।
कस्यैतद विदितं यत् "मनोरथानामगतिर्न विद्यते" इत्यनु-
सारं नानाविधमनोरथरतमानवकुल संकुलेऽस्मिन् भुवने नैजवा-
ञितानुरूपं तत्तत्कार्यसम्पादनपरा विविधव्यापारव्यावृताः
समायान्ति दृष्टिपथमशेषा मानुषा: | परं स्वस्वव्यापारपरा
तेषां नियतिवशानियतमेव प्रायशो जायते प्रचुरवित्र सन्ततिसमु-
भूतिः । तत्र ये लघोयांसोऽधीरभीर वस्तेऽसहमाना विपत्पर-
म्परास्त्यजन्त्येव स्वाभीष्टाधिगते : प्रत्याशाम् । ये तु सत्य-
सन्धा अप्रतिहतप्रतापा महानुभावा: प्राणोपहारेणापि प्रतिश्रु-
तादर्थादविरमणशीला धैर्यकञ्चुका मानवास्त एव स्वाभीप्सि-
तार्थेषु साफल्यं लभन्ते । सोत्साहघनं हि वीर हृदये न जातु
खेऽधैर्य वावकाशं लभते । तादृशानंव दृढ सङ्कल्पान् मानव-
कुलतिलकानुद्दिश्य गीयते-
www.m
उदयति यदि भानुः पश्चिमं दिग्विभागे
प्रचलति यदि मेरु: शीततां याति वहिः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८५&oldid=355383" इत्यस्माद् प्रतिप्राप्तम्