पृष्ठम्:Prabandhaprakasha.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
ततश्च महाप्रभावोऽयं रुद्रमूर्त्तिर्दग्धो जठरहतकः । नास्त्य-
स्माकं वाग्विभवस्तं वर्णयितुम् । अनेन तथा प्रस्त' समस्त
-
भूतलं यदेतद्श्यो मनुज : प्रियात् प्रियतरमपि पुत्रकलत्रादिकं
परित्यजति, अनन्यसहायं धर्ममपि परिहरति, अधर्म देशद्रोह-
मथाचरति किमधिकम्, यो हि मानः प्राणेभ्योऽपि प्रेयान,
येन विना मनुष्यस्नृणकल्प:- • तथा हि


पादाहत यदुत्थाय मूर्धानमधिरोहति ।'
स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ॥
- तमपि मानं विसृज्य परान् याचमानो भिक्षां तेषामवज्ञा
लभते । तत्रैतौ श्लोकी भवतः-
अस्य दग्धोदरस्यायें किं न कुर्वन्ति पण्डिताः ।
वानरीमिव वाग्देवी नर्तयन्ति गृहे गृहे ॥
किमकारिन कार्पण्यं कस्यालङ्गि न देहली |
पापोदरस्या किमनाटि न नाटकम् ||
अतएव च "सकललघिमकारणमुदरम्”, “दुर्भरमुदरम्",
विपुल विल सल्लज्जावल्लीवितानकुठारिका ।
जहरपिठरी दुष्पूरेयं करोति विडम्बनम् ||
इत्यादयः कवीनां सोपालम्भं हृदयोद्गारास्तद्विषये |
तस्मादवितथ मेवेदं स्वर्णाक्षरलेख्यं सुभाषितं वचोऽभिभा-
षितं केनापि विपश्चितामपाश्चात्येन-
इयमुदरदरी दुरन्तपूरेत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७९&oldid=355377" इत्यस्माद् प्रतिप्राप्तम्