पृष्ठम्:Prabandhaprakasha.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
६६
कारणस्यैतस्योदरस्य रौद्रमप्रियं च रूपमपि सर्वत्र दृष्टिगोच-
रतां यात्येव ।
तथा च । हा हन्त ! कस्यैतद विदितं यद् दुर्भिक्षकाले
प्राणेभ्योऽपि वल्लभतरं निजनयनचकोरचन्द्रम् "आत्मा वै पुत्र-
नामासि” इत्यादिश्रुतिशिरावाग्भिरसकृद् गोयमानमात्मस्वरूप-
मात्मजं पितरावेतस्यैव पापोयसो दग्धजठरस्य कृते विकणाते !
ऐहिका मुष्मिक सुखदं सखायं धर्म च परित्यज्य विधर्मिणां शरणं
यान्ति मानवाः ! निखिलमेतदेतस्यैव विलसितम् ।
उदरव्याधिना खिन्नो हि मर्त्यः किं किन्नानुतिष्ठति ? गिरि-
गुरुगर्त्तदुर्गमे कान्तारे वा, विविधव्यालकुल समाकुले पाताले वा,
अगाधजलसच्चारे सागरेऽपि वा नहि गम्यागम्यं विमृशति ।
नेयमत्युक्ति: । कैनेडा, ट्रांसवाल, फीजी इत्यादिषु सुदूरेषु
प्रदेशेषूपनिवेशेषु च जीवनवृत्तेरुपार्जनार्थमेव गतवतां नाना-
विधप्रतिकूल परिस्थितिषु च कालमतियापयतां या खल्वस्म-
द्दशीयानामवस्था दुरवस्था वा सा कस्याविदिता । आः !
निखिलमेतज्जठरहतकस्यैव क्रीडितम् ।
क्षुद्व्याधिना हि खिन्नस्य नहि धर्माधर्मविमर्शोऽपि कार्या-
वरोधहेतुः । तथा चाहुरभियुक्ता: "बुभुक्षित: किं न करोति
पापम्” इति । यत्खलु प्रायश: सर्वेष्वेव देशेषु
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।
इत्यनुसारं जननीसमानाया मातृभूमेरनिष्टं मानवापसदै-
देशद्रोहिभिराचर्यते तदेतत्कारणादेव । केन हि न श्रुतानि
"

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७७&oldid=355375" इत्यस्माद् प्रतिप्राप्तम्