पृष्ठम्:Prabandhaprakasha.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
मनसि महान्तं विस्मयमावहति । अत्र खलु ये गिरिसरिना-
दयो नैक विधा: प्राकृतिक सौन्दर्यावहा मनोरमा लोकोपकारि-
गश्च पदार्थास्तेषामेकस्यापि याथायेन स्वरूपमवगन्तु को
ब्रह्मर्षिकल्पोऽपि कल्पते । अहो ! क्षणमेव तावद्विचारबुद्ध्या-
वधार्यतां यद्रयादेरेकस्यापि पदार्थस्य तत्वबुभुत्सयाऽऽजीवनं
तपांसि तपन्तो ब्रह्मचर्यमाचरन्तो विसृज्य भोगसम्पदोऽरण्येषु
विश्राम्यन्तोऽपि मनीषिणस्तत्तत्वज्ञानेऽवसीदन्ति |
तत्रैव' तेन भगवतातिविस्मयास्पदीभूतेषु सृष्टेषु वस्तुषु विशे-
पतो नितरामतिप्रभाववदेतदुदरम् । व्याप्त ह्यनेन जगदखि
लम् । सर्वत्रैवानवरुद्धमकण्ट कमेतच्छासनम् । न केवलमा
बालवृद्धमाराजरङ्कमापामरप्राज्ञं, किन्तु आकृमिकीटमपि, सर्व
एव हि प्राणिन एतद्वश्या: ।
एप खलु निजमहिना स्वप्रभावेण च महामहिम्रो देवान-
व्यतिशेते । सन्तु देवानामङ्ग
लिनिर्देश्या: केचित्समुपासकाः,
तेऽपि मानवा एवं मानवेष्वपि केचिदेव नानाविध विपजाल-
ज्वालावलीसुदुःसहं मोहसलिल प्रचलदुर्मिमालाकुलं क्रोधादि-
महाप्राहसङ्कुलमिमं संसृतिपाथोनिधिं दृष्ट्वा तथा
वाताम्रविभ्रममिदं वसुधाधिपत्य
मापातमात्रमधुरो विषयोपभोगः ।
प्राणायाम जलबिन्दुसमा नराण
धर्मः सखा परमहा परलोकयाने ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७५&oldid=355373" इत्यस्माद् प्रतिप्राप्तम्