पृष्ठम्:Prabandhaprakasha.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
अथैनं बोधिसत्त्व: पात्रीकृताशयं धर्मश्रवणप्रवणमानसम--
वेत्योवाच । तेन हि धर्मार्थिना तदनुरूपसमुदाचार सौष्ठवेन
धर्मः श्रोतु' युक्तः । पश्य
नीचैस्तरासनस्थानाद् विबोध्य विनयश्रियम् ।
प्रीत्यर्पिताभ्यां चतुर्भ्य वाङ्मध्वास्वादयन्निव ||
गौरवावर्जितैकाग्रप्रसन्नामलमानसः ।
सत्कृत्य धर्म शृणुयाद् भिषग्वाक्यमिवातुरः ||
अथ सौदास: स्वेनोत्तरी येण समास्तीर्योच्चैस्तरं शिलातलं
तत्र चाधिरोप्य बोधिसत्वं स्वयमनास्तरितायामुपविश्य भूमा
बोधिसत्त्वस्य पुरस्तादाननाद्वी क्षणव्यापृतनिरीक्षणस्तं महासत्व-
मुवाच । ब्रूहीदानीं मार्षेति ।
अथ बोधिसत्वो नवाम्भोघर निनदमधुरेगा गम्भीरेणापूरय-
शिव तद्नं व्यापिना स्वरेोवाच-
यदृच्छयाप्युपानीतं सकृत्सज्जनसंगतम् |
भवत्यचलमत्यन्तं नाभ्यासक्रममीक्षते ।। १ ।।
तदुपश्रुत्य सौदासः साधु साध्विति स्वशिरः प्रकम्प्याङ्गु-
लीविक्षेपं बोधिसत्त्वमुवाच । ततस्ततः ।
अथ बोधिसत्वो द्वितीयां गाथामुदाजहार-
न सज्जनाद् दूरचरः क्वचिद्भवे-
द्वजेत साधून्विनयक्रमानुगः ।
१ मार्ष मारिष । “आयंस्तु मारिष: " इत्यमरः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६९&oldid=355367" इत्यस्माद् प्रतिप्राप्तम्