पृष्ठम्:Prabandhaprakasha.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०
प्रबन्धप्रकाश:
बोधिसत्व उवाच-
महतापि प्रयत्नेन यच्छक्यं नातिवर्तितुम् ।
प्रतीकारासमर्थेन भयक्लैब्येन तत्र किम् ॥
इति परिगणितलोकस्थितयोऽपि तु कापुरुषा:
पापप्रसङ्गादनुतप्यमाना: शुभेषु कर्मस्वकृतश्रमाश्च ।
आशङ्कमाना: परलोकदुःखं मर्तव्यसंत्रासजडा भवन्ति ॥
चिरं विचिन्त्यापि च नैव पापे मन:पदन्यासमपि स्मरामि |
विशोधितस्वर्गपथे।ऽहमेवं मृत्योः किमर्थ भयमभ्युपेयाम् ॥
तदुपश्रुत्य सौदासः प्रसादाश्रव्याप्तनयनः समुद्भिद्यमानरो
माध्यपिटको विस्मृतपापस्वभावतामिस्रः सबहुमानमवेदय
बोधिसत्त्वमुवाच । शान्तं पापम् |
धाद्विषं स खलु हालहलं प्रजान-
न्नाशीविषं प्रकुपितं ज्वलदायसं वा ।
मूर्धापि तस्य शतधा हृदयं च यायाद्
यस्त्वद्विधस्य नृपपुङ्गव ! पापमिच्छेत् ||
अनेन
तदर्हति भवांस्तान्यपि मे सुभाषितानि वक्त म् ।
हि ते वचनकुसुमवर्षेणाभिप्रसादितमनसः सुष्ठुतरमभिवृद्धं च
तेषु मे कौतूहलम् | अपि च भोः
दृष्टा मे चरितच्छायावैरूप्यं धर्मदर्पणे ।
अपि नामागतावेगं स्याम्मे धर्मोत्सुकं मनः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६८&oldid=355366" इत्यस्माद् प्रतिप्राप्तम्