पृष्ठम्:Prabandhaprakasha.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
बोधिसत्व उवाच । नैतदस्ति । अहमेव तु कुशलो
नीतिमार्गे यदेनं न प्रतिपत्तुमिच्छामि |
7
आतश्च नीतौ कुशलोऽहमेव त्यक्त्वानृतं योऽभिरतोऽस्मि सत्ये |
न तत्सुनीतं हि वदन्ति तज्ज्ञा यन्नानुबध्नन्ति यश:सुखार्थाः ||
सौदास उवाच -
प्राणान्प्रियान्स्वजन मश्रुमुखं च हित्वा
राज्याश्रयाणि च सुखानि मनोहराणि ।
कामर्थसिद्धिमनुपश्यसि सत्यवाक्ये
तद्रक्षणार्थमपि मां यदुपागतोऽसि ||
बोधिसत्व उवाच । बहवः सत्यवचनाश्रया गुणाति-
शयाः । संक्षेपतस्तु श्रूयताम्-

माल्यश्चियं हृद्यतया तिशेते सर्वान् रसान्स्वादुतया च सत्यम् ।
श्रमाते पुण्य गुण प्रसिद्धया तपांसि तीर्थाभिगमश्रमांश्च ॥
कोतर्जग घाप्तिकृत क्षणाया मार्गस्त्रिलोकाक्रमणाय सत्यम् ।
द्वारं प्रवेशाय सुरालयस्य संसारदुर्गोत्तरणाय सेतुः ।।
अथ सौदास साधु युक्तमित्यभिप्रणम्यैनं सविस्मयमभि
$
-
.
वीक्षमागण: पुनरुवाच -
अन्ये नरा मद्वशगा भवन्ति दैन्यार्पणात् त्रामविलुप्तधैर्या: ।
सन्त्यज्यसे त्वं तु न धैर्यलक्ष्म्या मन्ये न ते मृत्युभयं नरेन्द्र ! ॥
एनं नीतिमार्गम् । यत उक्तम् – “ये नीतिमार्गप्रतिपत्तिधीराः
प्रायेण ते प्रेत्य पतन्त्यपायान्" । २ क्षणोऽवसरः |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६७&oldid=355365" इत्यस्माद् प्रतिप्राप्तम्