पृष्ठम्:Prabandhaprakasha.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०
प्रबन्धप्रकाशः
अथ सुतसोमो जानानोऽपि तानुवाच । भोः क एष सौदाला
नाम । ते त' प्रोचुः । किमेतद् देवस्य न विदित यथा सुदासो
नाम राजा बभूव । स मृगया निर्गतोऽश्वेनापहृता वनगहनमनु-
प्रविष्ट: सिंह्या सार्ध योगमगमत् । श्रापन्नसत्वा च सा सिंही
संवृत्ता, कालान्तरेण च कुमारं प्रसुषुवे । स वनचरैगृहीतः
सुदासायोपनीतः । अपुत्रोऽहमिति च कृत्वा सुदासेन संवर्धितः,
पितरि च सुरपुरमुपगते स्वं राज्यं प्रतिलेभे । स मातृदोषादामिषे-
ध्वभिषक्तः । इदमिदं रसवरं मांसमिति स मानुषं मांसमास्वाद्य
स्वपौरानेव च हत्वा हत्वा भक्षयितुमुपचक्रमे । अथ पौरास्तद्वधा-
योद्योगं चक्रुः । यतेोऽसा भीत: सौदासो नररुधिर पिशितबलि-
भुग्भ्यो भूतेभ्य उपशुश्राव । अस्मात्सङ्कटान्मुक्तोऽहं राज्ञां कुमार-
शतेन भूतयज्ञं करिष्यामीति । सोऽयं तस्मात्सङ्कटान्मुक्त: ।
प्रसह्य प्रसह्य चानेन राजकुमारापहरणं कृतम् । सोऽयं देव-
मध्यपहतु मायातः । श्रुत्वा देव: प्रमाणमिति |
c
अथ स बोधिसत्व: पूर्वमेव विदितशीलदोषविभ्रमः
सौदासस्य कारुण्यात्तञ्चिकित्सावहितमतिराशंसमानश्चात्मनि
तच्छोलविकृतप्रशमनसामर्थ्य प्रियाख्यान इव च सौदासाभि-
याननिवेदने प्रीति प्रतिसंवेदयन्नियतमित्युवाच -
राज्याच्च्युतेऽस्मिन्नरमांसलोभादुन्मादवक्तव्य इवास्वतन्त्रे |
व्यक्तस्वधर्म हतपुण्यकर्ता शोच्यां दशामित्यनुवर्तमाने ||
को विक्रमस्यात्र ममावकाश एवंगताद्वा भयसम्भ्रमस्य |
प्रयत्नसंरम्भपराक्रमेण पाप्मानमस्य प्रसभं निहन्मि ||
C
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५८&oldid=355356" इत्यस्माद् प्रतिप्राप्तम्