पृष्ठम्:Prabandhaprakasha.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
स्तीर्णनिर्मल नील सलिलानि भ्रमद्भ्रमर मधुकरीगणेोपगोतान्यनि-
भृतपरभृतबर्हिगणानि मृदुसुरभिशिशिरसुखपवनानि मनःप्रसा-
दाद्भावनानि नगरोपवनात्यनुविचरन्नन्यतममुद्यान वनं नातिमहता
बलकायेन परिवृत: कोडार्थमुपनिर्जगाम ।
,
स तत्र पुस्कोकिल नादिते वने मनोहरांद्यानविमानभूषिते ।
चचार पुष्पानतचित्रपादपे प्रियासहायः सुकृतीव नन्दने ||
तत्रस्थं चैनमन्यतमः सुभाषिताख्यायी ब्राह्मण समभिज-
कृतोपचारसत्कारश्च तद् पशोभापहृतमनास्तत्रोपविवेश |
इति स महासत्वो यौवनानुवृत्त्या पुण्यसमृद्धिप्रभावोपनतं क्रोडा-
विधिमनुभवंस्तदागमनादुत्पन्नबहुमान एव, तस्मिन् ब्राह्मणे
सुभाषितश्रावणादनवाप्तागमनफले, सहसैवात्पतितं क्रीडाप्रसङ्ग-
जनितप्रहर्षोपहन्तृ प्रमदाजनभयविषादजननं कोलाहलमुपश्रुत्य
ज्ञायतां किमेतदिति सादरमन्त: पुरात्रचरान्समादिदेश | अथास्य
दौवारिका भयविषाददीनवदना : ससम्भ्रमं द्रुततरमुपेत्य न्यवे-
दयन्त । एष स देव ! पुरुषाद: कल्माषपाद: सौदास: साक्षा-
दिवान्तको नरशतंकदनकरणपरिचयाद्राचसाधिकक्रूरतरमतिरति-
मानुषबलवीर्यदर्पो रक्ष:प्रतिभय 'रौद्रमूर्तिमूर्तिमानिव जगत्सं-
त्रास इत एवाभिवर्तते । विद्रुतं च नस्तत्संत्रासग्रस्तधैर्यमुत्रा-
न्तरथतुरगद्विरदव्याकुलयोधं बलम् । यत: प्रतियत्नां भवतु
देव:, प्राप्तकालं वा सम्प्रधार्यतामिति ।
९ प्रतिभयं भयङ्करम् । २ प्रतिकूलयत्नवान् |

यत्नवानित्यर्थ:

शत्रोः प्रतीकारार्थ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५७&oldid=355355" इत्यस्माद् प्रतिप्राप्तम्