पृष्ठम्:Prabandhaprakasha.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
पार्थमिति । भवदत्तेन च बाढमित्यभिहितम् । भवदेवोऽध्ये-
तमर्थ पृष्टोऽब्रवीत् । अस्तु एवमेव मा पुनमें भ्राता मृषा-
वादी भूदिति ।
,
S
एवं भवदत्तेन स्वानुजो भवदेवः क्षपणकतामानीतो गृहीत
क्षपणकवेशम्तैरेव सार्द्ध निवसन्नस्मरन्नेव चाबलां स्वभार्या
चिरकालं निनाय । कालेन तस्य ज्यायान् भ्राता भवदत्तः
स्वर्गपथमारूढः । भवदेवस्तु तदनन्तरं यस्य सत्यवादित्वरक्ष
गाय मया क्षपणकताङ्गीकृता सेोऽधुना पश्चत्व गत इति विचार्य,
हन्त ! सा वराकी, या मयाति निष्ठुरेगा विवाहदिवस एव
परित्यक्ता, साम्प्रत तुहिनाविलेव पद्मिनी मरुमध्यगतेव च
मराली ननु कां महतों कष्टां दशामनुभवन्ती स्यादिति जिज्ञास
यैकदा केनचिदपदेशेन स्वग्राम गतः । प्रतीक्षमागाश्च तां स्वभ
वनद्वारि स्थितः । क्षणेन च तस्माद् गेहाद् बहिर्निर्गच्छन्त्यौ द्वे
स्त्रियौ तेन पृष्टे । कि परिचिता भवत्योर्नागिला (इदमेव तस्य
पत्न्या नामासीत् ) । परिचिता चेत्क्रां दशामनुभवति सेति ।
तयोरेका नागिलैवासीत् । सा च कृताधामुखी सविनय-
मत्रवत् । साहि वियोगवासरादेव देवदेव भगवन्तमुपापति
निध्यायन्तो कालमतिवाहयति । अहमेव च सा नागिलास्मीति ।
एतम्मिन्नेवान्तरे कश्चिद् बाल आक्रन्दन् गृहान्निर्ययाँ | साग्रहं
चाब्रवीद् यदहं स्ववान्त भक्षयिष्यामि | त सान्त्वयम्भव-
देव प्राह । सौम्य ! नहि बान्त पुनरादत्ते कश्चित् । महद्
गर्हणीय हि तदिति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५४&oldid=355352" इत्यस्माद् प्रतिप्राप्तम्