पृष्ठम्:Prabandhaprakasha.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
ते साधवा भुवनमण्डलमै लिभूता
ये साधुतां निरुपकारिषु दर्शयन्ति ।
आत्मप्रयोजनवशीकृत खिन्नदेहः
४३
पूर्वोपकारिषु खलोऽपि हि सानुकम्पः ॥
परस्परापंक्षायुक्ता हि सर्वेषां व्यवहारा अस्मिन् जगति ।
तत्र ये "जात्यैवैते परहितविधी साधवा बद्धकदया:" इत्येव
स्वभावेनैव परहितसाधनबद्धपरिकरास्तानेवाश्रित्य जगदिदं
सत्यपथानुगं वर्तते । सर्वे धर्माः, अखिलाश्च विद्या, अन्यानि
च सर्वहितकराणि कार्याण्येतादृशेरेव सत्पुरुषैः प्रवति तानि ।
अतएव सर्वधर्माणां मूलं यदेष परोपकारः ।
न केवलं श्रुतिस्मृतिप्रतिपादितत्वेनैव सदाचारत्वेनैव वास्य
धर्मत्व', किन्त्वात्मनः प्रियत्वेनापि । तथा हि, यदा नु
कश्चि-
तकस्याप्युपकुरुते कथमिवामन्दमानन्दमनुभवन् स उपकृत उप-
कर्तुगुणा गायति । आत्मानुभवेनैव परेषां वृत्तान्यत्रगन्तुमी-
हन्ते सन्तः । यदा खलु दुःखसागरमग्नान् कष्टसन्ततिविषण्ण-
चेतसोऽस्मान् कश्चिद् दयार्द्रचेता: समुद्धरति, कमप्य निर्वचनीय-
मनवधिमानन्दमनुभवत्प्रमोदतेऽस्मदीयं चेतः । तथैव खल्वस्मा-
भिरपि समुद्धियमाणा दुःखोदधेरपरेऽपि प्राणिनोऽवश्यमेव
कामपि परमामानन्दसीमासम्पत्तिमासादयन्तीत्यनुमीयते ।
वस्तुत: परोपकारेण न केवलं परेषामेव लाभ आनन्दाति-
शयश्च जायते, किन्तु परोपकारमाचरतोऽप्यन्तःकरणे कश्चिद-
वर्णनीय: सन्तोष: समुत्पद्यते । अत एव "परोक्षप्रिया हि देवा:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५१&oldid=355349" इत्यस्माद् प्रतिप्राप्तम्