पृष्ठम्:Prabandhaprakasha.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२
तमतिशयितु तत्साम्यमासादयितु वा कामं भवतु तेषां
प्रयास: । न पुनर्जातु ते परस्मा ईर्ष्यन्ति द्रुह्यन्ति वा । नापि
तस्य हानिमनिष्ट वा प्रति साधनानि भवन्ति । स्वार्थसम्पाद-
नाय नहि कर्हिचित् कञ्चन प्रतारयन्ति । नहि छद्मना प्रव-
र्तन्ते । नापि मिथ्याभाषिणो भवन्ति । एतादृशा एव मानव-
सर्वत्रैव तादृशाः
कुलतिलका: सत्पुरुषाभिख्यां भजन्ते ।
प्रबन्धप्रकाश:
सत्कृतिभाजनानि सकललोकस्य स्तुतिसमाधारास्त्रिलोकी धन्यतां
नयन्ति । तानेवाभिलक्ष्य गीयते-
मनसि वचसि काये पुण्यपीयूषपूर्णा-
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून पर्वतीकृत्य नित्यं
अपि च ।
निजहदि विकसन्तः सन्ति सन्तः कियन्तः ॥
स्वभावेनैव हि सन्तः परहितप्रारब्धवीरव्रता अनभिसन्धि-
प्रणयिनश्च! स्वार्थलवेनापि हि तेऽस्पृष्टाः परकार्य साधयन्ति ।
तथा चाभियुक्तोक्तय: -
f
S
उपकर्तु प्रियं कर्तु कतु स्नेहमकृत्रिमम् |
सज्जनानां स्वभावोऽयं केनेन्दु: शिशिरीकृतः ।।
पिवन्ति नद्यः स्वयमेव नाम्भ:
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति शस्य खलु वारिवाहा:
परोपकाराय स विभूतयः ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५०&oldid=355348" इत्यस्माद् प्रतिप्राप्तम्