पृष्ठम्:Prabandhaprakasha.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
द्विजिह्वः” इति वचनानुसारं निष्कारणवैरियो दुर्जनस्वभावाः
स्वकार्यसिद्ध्यसिद्धयोर्विचारमुपेदय कारणं विनैव परारम्भप्रत्यूह -
साधनान्येव चिन्तयन्तस्तिष्ठन्ति परेषामनर्थाचरणेन च परमं
सन्तोषमनुभवन्ति ।
तेष्वेतेषु भेदेषु पुरः प्रोक्ता: समारोहन्ति परामुत्कर्षपदवीम् ।
द्वितीयविधास्तु मध्यमकक्षामवगाहन्ते । चरमकथितास्तु चर
मामेव पदवीं भजन्ते । तदत्र स्मृतिपथमायाति नीतिज्ञधुरन्धरस्य
तत्रभवतो भतृहरेर्भणितिरियम्-
1
एक सत्पुरुषाः परार्थघटका: स्वार्थ परित्यय ये
सामान्यास्तु परार्थ मुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसा: परहित स्वार्थाय निघ्नन्ति ये
ये निघ्नन्ति निरर्थक परहित ते के न जानीमहे ॥
तत्र ये परोपकार स्वकर्तव्यत्वेनानुतिष्ठन्ति तेषु खलु कारुण्यं
वस्तुत: समालोक्यते । करुणागारत्वेनैव तेऽपारयन्तोऽन्यदीय-
दुःखसन्तति हगोचरतामानेतु परोपकारपरा: संजायन्ते ।
उक्त च "करुणा हि सर्वस्य सन्तोऽकारणाबान्धवाः" इति ।
सुस्वभावसम्पन्ना हि ते "आत्मन: प्रतिकूलानि परेषां न समा
चरेत्” इति लक्ष्यमनुवर्तमाना: "अनुभवति हि मूर्ध्ना पादप-
स्तीत्रमुां शमयति परितापं छायया संश्रितानाम्" इत्युक्तेराद-
शभूता नानाविधयातना आत्मनानुभूयापि सतत परशुभाशं
सिन: करुणापरा: परहितानुष्ठानतत्पराश्च भवन्ति । अपराधि
नमपि क्षमन्ते । स्वदशायाः समुत्कृष्टतरदशायामपरमवेक्ष्य
6

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४९&oldid=355347" इत्यस्माद् प्रतिप्राप्तम्