पृष्ठम्:Prabandhaprakasha.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
शुभं च विदधात्यशुभं च जन्तोः
सर्वङ्कषा भगवती भवितव्यतेव ॥
दैवपुरुषकारयोः कस्याधिक प्राबल्यमित्येष चिरन्तने
विवाद: । केचित्खलु
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
दैवं हि दैवमिति कापुरुषा वदन्ति |
दैवं निहत्य कुरु पौरुषमात्मशक्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ।
२०
किञ्च
-
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते ।
तस्मात्पुरुषकारेण विना दैवं न सिध्यति ॥
न देवमिति संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्यमेन कस्तैलं तिलेभ्य: प्राप्तुमर्हति ॥
इत्यादिपक्षमवलम्बमाना दैवमुपेक्ष्य पुरुषकारस्यैव माहात्म्यमु.
द्घोषयन्ति ।
अपरे पुतरैहिक पुरुषकारकारणं विनैव जन्मत एव कश्चि
त्सुखी कश्चिद् दुःखीत्यादिप्रकारं नानाविधभेदभावं पश्यन्तः,
स्वल्पेनैव परिश्रमेण कश्चिन्महत्फलमासादयति कश्चित्पुनर-
तिपरिश्रमं कृत्वापि विफलमनोरथः केनचिदंशेनैव वा सफल-
मनोरथो भवतीत्यादि वैषम्यं चानुभवन्तो दैवस्यैव प्राधान्य-
मिति सिद्धान्तयन्ति । तन्मतमनुसृत्यैव गीयते-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२८&oldid=355325" इत्यस्माद् प्रतिप्राप्तम्