पृष्ठम्:Prabandhaprakasha.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
निखिलद्वन्द्वतितिक्षोर्वह्निसेवनोपवासादिरूपं
द्वस्तुत उद्योगस्यैव निदर्शनम् ।
M ततश्चायमुद्योगः सर्वेषामेव लौकिकानां पारलौकिकानां
चार्थीनाम् आधिभौतिकाधिदैविकाध्यात्मिकानां वाभीष्टपदार्थी-
नामधिगत्यै मुख्यं साधनम् । आपामरमाप्राज्ञं च सर्वेषामभीष्टा-
र्थाधिगतिरेनमन्तरेण नहि शक्या सम्पादयितुम् । अत एवोच्यते
इह जगति हि न निरीह देहिनं श्रियः संश्रयन्ते । ”, “श्रेयांसि
च सकलान्यनलसानां हस्ते नित्यसान्निध्यानि ।”,
"सोद्योगं नर-
मायान्ति विवशा: सर्वसम्पदः ।", "उद्योगिन: करालम्बं करोति
कमलालया।”, “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी: ।" इत्यादि ।
उद्योगशीलस्य हि जनस्य नानवाप्तं किञ्चिदवाप्तव्यमिह
जगति । तथा चोक्तम्-
,
--
तपः सर्वमेत-
नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् ।
व्यवसायद्वितीयानां नाप्यपारी महोदधिः ॥
किञ्च । प्रायं नाम नेहारित धीरस्य व्यवसायिनः । इति ।
सत्यप्येवं "दैवे निरुन्धति निबन्धनतां वहन्ति हन्त प्रयास-
66
4
,
परुषाणि न पौरुपाणि", "दैवं फलति सर्वत्र न विद्या न च पौरु-
षम्”, “न कंबलं मनुष्येषु दैवं देवेष्वपि प्रभु” इत्यादिवचोभि-
विमूढधियोऽने के प्रसादालस्यग्राहगृहीता देवे पराग्वदनशालिनि
जाते न किश्चित्कार्य सम्पादयितुं शक्यते, तस्मिन्ननुकूले तु
स्वयमेव तत्सि ध्येदिति कि प्रयासपरुषेण पौरुषेणेति चिन्तयन्तो
भीता इवोद्योगाद् दूरतः पलायन्ते । तैः खल्वेवमवधारणीयं
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२५&oldid=355322" इत्यस्माद् प्रतिप्राप्तम्