पृष्ठम्:Prabandhaprakasha.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
यत्र प्रतिवाद्युक्तपक्षं दुष्टमपि प्रङ्गोकृत्य वादी दूषणा-
न्तरं ददाति तत्रायं न्याय: ।
त्यजेदेकं कुलस्यार्थे ।
अथवा – सर्वनाशे समुत्पन्न अर्घ त्यजति पण्डितः ।
w
नष्टाश्वदग्धरथन्याय: ।
परस्परापेक्षावतार्द्वयोः सहयोगेन यत्र कार्य निष्पाद-
यितुं शक्यते तत्राय न्यायः ।
नहि कठोरकण्ठीरवस्य कुरङ्गशाव: प्रतिभटो भवति ।
नहि भवति तरतुः प्रतिपक्षी हरिणशावकस्य ।
नहि वरविघाताय कन्योद्वाहः ।
नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, न च मृगाः
सन्तीति यवा नोप्यन्ते ।
नहि सर्व: सर्व जानाति ।
न हि करकङ्कणदर्शनायादर्शापेक्षा |
-
हिन्दी — "हाथ कंगन को आरसी क्या" ।
न हि गोधा सर्पन्ती सर्पणादहिर्भवति ।
2

न होष स्थाणोरपराधो यदेनमन्धो न पश्यति ।
पङ्कप्रक्षालनन्याय: ।
खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवतीत्यर्थः ।
अथवा प्रक्षालनाद्धि पस्य दूरादस्पर्शनं वरम् ।
परवन्धन्याय: । (
-
नष्टाश्वदग्वरथन्याय: ) |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२२५&oldid=355524" इत्यस्माद् प्रतिप्राप्तम्