पृष्ठम्:Prabandhaprakasha.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
अयमपरो गण्डस्योपरि स्फोट: ।
अरण्यरोदनन्याय: ।
मधु विन्देत किमर्थ पर्वतं व्रजेत् ।
अयं भावः । अल्पान्महतश्च कर्मण: समं फलं
जायेव चेत्ततोऽल्पनैव सिद्ध कार्ये महति न करित्प्रवर्तेत ।
अशक्तपदं गन्तु ततो निन्दां प्रकुर्वते ।
हिन्दी - "अट्टहैं।"
-
अशक्तोऽहं गृहारम्भे शक्तोऽहं गृहभञ्जने ।
-
अथवा - घातयितुमेव नीचः परकार्य वेत्ति न प्रसाधयितुम् ।
अस्मत्रण शाम्यति (अथवा - वज्र वज्रण भिद्यते) ।
आकाशमुष्टिहननन्याय: ।
-
मुष्टिभिर्व्यामताडनवन्निष्फलेऽसंभवे च कर्मणि न्याय
स्यास्य प्रयोगः |
सेकपितृ तर्पणन्याय: ।
(अथवा - एका क्रिया द्वयर्थकरी प्रसिद्धा आ-
ग्राश्च सिक्ताः पितरश्च प्रोता: । ) हिंदी - "एक पन्थ
दो काज" |
ħ
आम्रपृष्ठ: कोविदारानाचष्टे ।
इतो भ्रष्टस्ततो भ्रष्टः ।
उभयत: स्पाशा रज्जुः ।
कस्यचित्करणेऽकरणे च तथा भावेऽभावे च दोषापत्तिरित्यर्थः।
काकतालीयन्याय: ( प्रजाकृपाणीयन्याय: ) |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२२३&oldid=355522" इत्यस्माद् प्रतिप्राप्तम्