पृष्ठम्:Prabandhaprakasha.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः ।
ईदृशों दासभावो यत्सत्य कमपि न प्रत्याययति ।
२१०
काव्यमीमांसायाः
प्राय: प्राणभृतां प्रेमाणमन्तरेण नान्यद् बन्धनमस्ति ।
अविच्छेदेन शीलनमभ्यासः | सहि सर्वगामी सर्वत्र
निरतिशय कौशलमाधत्ते ।
यादृश ( शा ) कारश्चित्रकरस्तादृशाकारमस्य चित्रमिति
प्रायोवाद: ।
पक्षपातो हि गुणदोषौ विपर्यासयति ।
न च दृप्येत् । दर्पलवोऽपि सर्वसंस्कारानुच्छिनत्ति ।
परैश्च परीक्षयेत् । यदुदासीन: पश्यति न तदनुष्ठाते ति
प्रायोवाद: ।
अनियतकाला प्रवृत्तयो विप्लवन्ते ।
सम्यक्स्वापो वपुषः परमारोग्याय |
पुरुषरत्नानामेक एव राजोदन्वान् भाजनम् ।
महात्मनां हि संवादिन्या बुद्धय एकमेवार्थमुपस्थापयन्ति ।
मतिदर्पणे कवीनां विश्वं प्रतिफलति ।
कथं नु वयं दृश्यामह इति महात्मनामहं पूर्विक यै व
• शब्दार्था: पुरो धावन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१७&oldid=355516" इत्यस्माद् प्रतिप्राप्तम्