पृष्ठम्:Prabandhaprakasha.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
जनयन्ति च विस्मयमतिधोरधियामप्यदृष्टपूर्वा दृश्यमाना
जगति स्रष्टुः सृष्टयतिशया: ।
२०६
नशत्रवः |
.
.
सतां हि प्रिय वदता कुलविद्या |
सोऽय कुर: कचग्रह केसरिणः ।
हरिणार्थमतिहळेपणः सिंहसंभार: ।
न च स्वप्नदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति
बन्धुबुद्धिं प्रबुद्धा: ।
स्थायिनी यशसि शरीरधीवराणाम् ।
.
न किंचिन्न कारयत्यसाधारणी स्वामिभक्तिः ।
न सन्त्येव ते येषां सतामपि सतन विद्यन्ते मित्रोदासी-
4
स्वैरिणो विचित्राश्च लोकस्य स्वभावा: प्रवादाश्च ।
धनोष्मणा म्लायत्यलं लतेव मनस्विता |
भुजे वोर्य निवसति न वाचि ।
संपत्कणिकामपि प्राप्य तुलेव लघुप्रकृतिरुन्नतिमायाति ।
सज्जनमाधुर्याणामभृतदास्यो दश दिश: ।
उपयोगं तु न प्रोतिर्विचारयति ।
प्रतिद्र तवाहिनी चा नित्यतानदी ।
कादम्बर्या:
अतिकष्टास्वव्यवस्थासु जीवित निरपेक्षा न भवन्ति खलु
जगति सर्वप्राणिनां प्रवृत्तयः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१३&oldid=355512" इत्यस्माद् प्रतिप्राप्तम्