पृष्ठम्:Prabandhaprakasha.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ --सुभाषितगद्यावली
दशकुमारचरितात्
जलबुद्बुद समाना विराजमाना संपत् तडिल्लतेव सहसै-
वादेति, नश्यति च ।
अवज्ञासोदर्य दारिद्र्यम् ।
आत्मानमात्मनानवसाद्यैवोद्धरन्ति सन्तः ।
न ह्यलमतिनिपुणे। ऽपि पुरुषां नियतिलिखितां लेखामति-
.
क्रमितुम् ।
सेयमाकृतिर्न व्यभिचरति शीलम् ।
इह जगति हिन निरीह देहिनं श्रियः संश्रयन्ते ।
श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसांनिध्यानि ।
दिव्यं हि चक्षुभूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु
च विषयेषु शास्त्र नामाप्रतिहतवृत्ति |
दैव्या: शक्तेः पुरा न बलवती मानवी शक्ति: ।
.
हर्षचरितात्
निसर्गविरोधिनी चेयं पयः पावकयोरिव धर्मक्रोधयोरेकत्र वृत्तिः ।
प्रतिरोषणश्चक्षुष्मानध्यन्ध एव जनः ।
कुपितस्य प्रथममन्धकारीभवति
विद्या, ततो भ्रुकुटिः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१२&oldid=355511" इत्यस्माद् प्रतिप्राप्तम्