पृष्ठम्:Prabandhaprakasha.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.

·
.

·
.

.
२००
प्रबन्धप्रकाशः
महान् महत्स्वेव करोति विक्रमम् ।
तुल्ये बले तु बलवान् परिकोपमेति ।
उपायेन हि यत्कुर्यात् तन्न शक्य पराक्रमैः ।
यस्य बुद्धिर्बलं तस्य निर्बुद्धस्तु कुता बलम् ।
विषवृत्तोऽपि संवर्ध्य स्वयं द्वेत्तुमसाम्प्रतम् |
कृपणानुसारि च धनम् ।
मेघा गिरिदुर्गवर्षी च ।
सेवाधर्मः परमगहनो योगिनामध्यगम्यः ।
मृदुना सलिलेन खन्यमानान्यवघृष्यन्ति गिरेरपि स्थलानि ।
दोघै बुद्धिमतो बाहू
तातस्य कूपोऽयमिति ब्रु वाणा: चारं जलं कापुरुषा: पिबन्ति ।
यद्भविष्यो विनष्यति ।
अनिर्वेदः श्रियो मूलम् ।
बहूनामध्यसाराणां समवायो हि दुर्जयः ।
नष्ट' मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः ।
गतानुगतिको लोकः न लोक: पारमार्थिकः । /
घातयितुमेव नीच: परकार्य' वेत्ति न प्रसाधयितुम् ।
नाश्मनि स्यात् क्षुरक्रिया ।
पय:पानं भुजङ्गानां केवलं विषवर्धनम् ।
त्यादरः शङ्कनीयः ।
पण्डितोऽपि वरं शत्रुर्न मूर्खो हितकारकः ।
प्रद्य वान्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०७&oldid=355506" इत्यस्माद् प्रतिप्राप्तम्