पृष्ठम्:Prabandhaprakasha.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
प्राणिनां हि निकृष्टापि जन्मभूमिः परा प्रिया ।
प्राणेभ्योऽध्यर्थमात्रा हि कृपणस्य गरीयसी ।
यो यद्वपति बोजं हि लभते सोऽपि तत्फलम् ।
रत्नव्ययेन पाषाणं को हि रक्षितुमर्हति ॥४
वक्ति जन्मान्तरप्रीतिं मनः स्निह्यदकारणम् ।
सत्त्वानुरूपं सर्वस्य धाता सर्व प्रयच्छति
सर्वश्चित्तप्रमाणेन सदसट्टाभिवाञ्छति ।
हितोपदेशो मूर्खस्य कोपायैव न शान्तये ।
पञ्चतन्त्रात्
इह लोके हि धनिनां परोऽपि स्वजनायते ।
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कृषि: क्लिष्टा, विद्या गुरुविनयवृत्त्यातिविषमा ।
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः ।
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ।
जठरं को न बिभर्ति केवलम् ।
अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरक्रियां लभते ।
उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ।
षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्ण: स्थिरो भवेत् ।
पैशुन्याद्भिद्यते स्नेहः |
तृणानि नोन्मूलयति प्रभञ्जना मृदूनि नोचैः प्रणतानि सर्वतः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०६&oldid=355505" इत्यस्माद् प्रतिप्राप्तम्