पृष्ठम्:Prabandhaprakasha.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1
प्रबन्धप्रकाशः
अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।
असारेऽस्मिन्भवे तावद्भावा: पर्यन्तनीरसा: ।
अहो अतीव भोगाशा कं नाम न विडम्बयेत् ।
अहो देवाभिशप्तानां प्राप्तोऽप्यर्थः पलायते ।
आपदि स्फुरति प्रज्ञा यस्य धोर: स एव हि ।
आरब्धा ह्यसमातैव कि धीरैस्त्यज्यते क्रिया |
एकचित्ते द्वयोरेव किमसाध्यं भवेदिति ।
कदर्याणां परं प्राणा: प्रायेण ह्यर्थसच्चयाः ।
करुणार्द्रा हि सर्वस्य सन्तोऽकारणबान्धवाः
कष्टा हि कुटिल श्वश्रूपरतन्त्रवधूस्थितिः ।
कस्य नाच्छृङ्खलं बाल्यं गुरुशासनवर्जितम् ।
कामं व्यसनवृक्षस्य मूलं दुर्जनसङ्गतिः ।
को हि वित्तं रहस्यं वा स्त्रीषु शक्नोति गृहितुम् ।
जितक्रोधेन सर्व हि जगदेतद्विजीयते ।
ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
त्यजन्त्युत्तमसत्त्वा हि प्राणानपि न सत्पथम् ।
हृदाति तीव्रसस्वानामिष्टमीश्वर एव हि ।
दुःखान्धा हि पतन्त्येव विपच्छ्वभ्रषु कातरा: ।
- दैवमेव हि साहाय्य कुरुते सत्वशालिनाम् ।
न काचस्य कृते जातु युक्ता मुक्तामणे: क्षतिः ।
न स्वेच्छे व्यवहर्तव्यमात्मनो भूतिमिच्छता |
पको हि नभसि चिप्तः क्षेप्नुः पतति मूर्धनि । .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०५&oldid=355504" इत्यस्माद् प्रतिप्राप्तम्