पृष्ठम्:Prabandhaprakasha.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
नैषधात्
कार्य निदानाद्धि गुणानधीते || ३ | १७ ॥ ५
पहितृमाय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ||३||३||
पित्तेन दूने रसने सितापि तिक्तायते... ॥ ३ | ६४ ॥
तदुदित: स हि यो यदनन्तरः ॥ ४ | ३ ||
कर्म क: स्वकृतमत्र न भुङ्क्ते ॥ ५ ॥ ६ ॥
आर्जवं हि कुटिलेषु न नीतिः || ५ | १०३ ।।८
मितं च सारं च वचो हि वाग्मिता ||६|८||
चकास्ति योग्येन हि योग्यसङ्गमः ॥ ६ | ५६ ॥
देवे निरुन्धति निबन्धनतां वहन्ति
१८७
हन्त प्रयासपरुषाणि न पौरुषाणि || ११ | ५५ ॥
देवा हि नान्यद्वितरन्ति किन्तु प्रसद्य ते साधुधियं ददन्ते ||१४||
प्रेत्यास्मि कीहरभवितेति चिन्ता
सन्तापमन्तस्तनुते हि जन्तोः ।। १४ । ७४ ।।
अदोषतामेव सतां विवृण्वते द्विषां मृषादोषणाधिरोपणाः ॥१५॥४॥
कथासरित्सागरात्
अकाण्डपातोपनता न कं लक्ष्मीर्विमोहयेत् ।
अकालमेघवद्वित्तमकस्मादेति याति च ।
अचिन्त्यो बत दैवेनाप्यापात: सुखदुःखयोः |
अन्तरापाति हि श्रेय: कार्यसम्पत्तिसूचकम् ।
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२०४&oldid=355503" इत्यस्माद् प्रतिप्राप्तम्