पृष्ठम्:Prabandhaprakasha.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२
प्रबन्धप्रकाश:
उद्यम: साहसं धैर्य बुद्धि: शक्ति: पराक्रमः |
घडेते यत्र वर्तन्ते तत्र देव: सहायकृत् ||१०४॥
जलमभ्यासयोगेन शैलानां कुरुते क्षयम् ।
कर्कशानां मृदुस्पर्श किमभ्यासान्न साध्यते ॥१०५।।
जनापवादमात्रेय न जुगुप्त चात्मनि ।
जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ||१०६ ।।
गीतसूक्तिरतिक्रान्ते स्तोता देशान्तर स्थिते ।
प्रत्यक्षे तु कवौ लोक: सावज्ञः सुमहत्यपि ॥ १०७॥
प्रत्यक्षकविकाव्य च रूपं च कुलयोषितः ।
गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ॥१०८॥
मासि मासि समा ज्योत्स्ना पक्षयोः शुक्लकृष्णयोः ।
तत्रैक: शुक्लतां यातो यश: पुण्यैरवाप्यते || १०६॥
नगरी नगरस्येव रथस्येव रथी सदा ।
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत् ॥११०||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९९&oldid=355498" इत्यस्माद् प्रतिप्राप्तम्