पृष्ठम्:Prabandhaprakasha.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
अम्भोजिनी वननिवासविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता |
न त्वस्य दुग्धजलभेदविधै। प्रसिद्धां
वैदग्ध्य कीर्तिमपहतुमसा समर्थः ||५||
नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः ।
येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ||८६॥
सम्पदा महतामेव महतामेव चापदः ।
वर्धते चोयते चन्द्रो नतु तारागण: क्वचित् ||१७||
आप हि महतां शक्तिरभिव्यज्यते न सम्पत्सु |
अरेस्तथा न गन्ध: प्रागस्ति यथाग्निपतितस्य ||८||
उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम् ।
यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ||२६||
१८१
एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥१००।७
कुसुमस्त वकस्येव द्वे गती स्तो मनस्विनाम् |
मूद्ध नि वा सर्वले कम्य विशीर्येत वनेऽथवा ॥१०१॥र,
सर्वे यत्र विनेतारः सर्वे पण्डितमानिन: |
सर्वे महत्त्वमिच्छन्ति तद् वृन्दमवसीदति ||१०२ ।।
काष्ठादग्निर्जायते मध्यमानो भूमिस्तोय' खन्यमाना ददाति ।
सोत्साहानां नास्त्यसाध्य नराणां मार्गारब्धाः सर्वयत्नाः
फलन्ति ||१०३||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९८&oldid=355497" इत्यस्माद् प्रतिप्राप्तम्