पृष्ठम्:Prabandhaprakasha.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६०
प्रबन्धप्रकाश:
प्राथमिकी घनवृष्टिः प्राप्ता शिखिनो निदाघतप्तस्य ।
आकस्मिकेन सा पुनरपनीता क्वापि पत्रनेन ॥५४॥
दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् ।
अल्पकलेशं मरणं दारिद्र्यमनन्तकं दुःखम् ||८५ ||
किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फोता: सुक्षेत्रे कण्टकिद्रुमाः ॥८६॥
न किश्चिदपि कुर्वाण: सौख्यैदु : खान्यपोहति ।
तत्तस्य किमपि द्रव्य यो हि यस्य प्रियो जनः ॥३७॥
सर्वथा व्यवहर्तव्य कुतो ह्यवचनीयता ।
यथा स्रोणां तथा वाच साधु दुर्जना जनः ॥८८||र
बलिभिमुखमाक्रान्त पलितैरङ्कित शिर: ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥
धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु |
अतृप्ता मानवा: सर्वे याता यास्यन्ति यान्ति च ॥२०॥
अकृत्वा परसन्तापमगत्वा खलमन्दिरम् ।
अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद् बहु ||८१॥
आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।
कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ||२||
सर्वत्र सम्पदरतस्य सन्तुष्ट यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतैव भूः ||१३||
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते ॥४॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९७&oldid=355496" इत्यस्माद् प्रतिप्राप्तम्