पृष्ठम्:Prabandhaprakasha.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६
प्रबन्धप्रकाश:
यो यमर्थ प्रार्थयते यदर्थ घटतेऽपि च ।
अवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ||४८।।
धनमस्तीति वाणिज्यं किञ्चिदस्तीति कर्षणम् ।
सेवा न किञ्चिदस्तीति भिक्षा नैव च नैव च ||५०||
व्रजत्यध: प्रयात्युच्चैर्नरः खैरेव चेष्टितैः
1:1
प्रध: कूपस्य खनक ऊर्ध्वं प्रासादकारकः ॥५१॥
उत्क्षिप्य टिट्टिभः पादावास्ते भङ्गभयाद्दिवः |
स्वचित्तकल्पितो गर्व: कस्य नात्रापि विद्यते ॥५२॥
सकृत्कन्दुकपातेन पतत्यार्य: पतन्नपि ।
तथा पतति मूर्खस्तु मृत्पिण्डपतमं यथा ॥ ५३॥
सिद्धं वा यदि वाऽसिद्ध चित्तोत्साही निवेदयेत् ।
प्रथमं सर्वजन्तूनां तत्प्राज्ञो वेत्ति नेतरः ॥५४॥
कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम् ।
दुर्लभ: स पुनस्तेन काल कर्माचिकीर्षता ॥५५॥
दूरादुच्छ्रितपाणिरार्द्रनयन: प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः ।
अन्तगूढविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटक विधिर्य: शिक्षितो दुर्जनैः ॥५६॥
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
चिप्रमक्रियमाणस्य कालः पिबति सम्पदः ||५७||
अफलानि दुरन्तानि समव्ययफलानि च ।
शक्यानि च वस्तूनि नारभेत विचक्षणः ॥१८॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९३&oldid=355491" इत्यस्माद् प्रतिप्राप्तम्