पृष्ठम्:Prabandhaprakasha.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
सुखं हि दुःखान्यनुभूय शोभते
घनान्धकारेष्विव दीपदर्शनम् ।
सुखात्त, यो याति नरा दरिद्रतां
Jams
धृतः शरीरेण मृतः स जीवति ||१६||
छायार्थ प्रोष्मसंतप्तो यामेवाहं समाश्रितः ।
अज्ञानता मया सैव पत्रै: शाखा वियोजिता ॥२०॥
यान्ति न्यायप्रवृत्तस्य तिर्यच्चोऽपि सहायताम् ।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ २१ ॥
पतति व्यसने दैवाद्दारुणाद्दारुणात्मनि ।
संवर्मयति वज्रोण धैर्येण महतां मनः ||२२||
आरोप्यते शिला शैले यत्नेन महता यथा ।
निपात्यते क्षणेना वस्तथात्मा गुणदोषयोः ||२३||
यदि सन्ति गुणा पुंसां विकसन्त्येव ते स्वयम् ।
न हि कस्तूरिकामोद: शपथेन विभाव्यते ||२
ये दासस्ते दासा: सर्वलोकस्य ।
i
१८३
आशा येषां दासी तेषां दासायते लोकः | २५॥
आशा नाम मनुष्याणां काचिदाश्चर्यला
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्ग वत् ॥ २६॥
अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम् |
सद्भ्यो न रोचते साऽसन्तस्तस्यै न रोचन्ते ||२७||
नात्यन्तं सरलैर्भाव्यं गत्त्रा पश्य वनस्थलीम् ।
छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति सर्वदा ॥ २८॥
www.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९०&oldid=355488" इत्यस्माद् प्रतिप्राप्तम्