पृष्ठम्:Prabandhaprakasha.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२
प्रबन्धप्रकाशः
यशोऽधिगन्तु सुखलिप्सया वा मनुष्यसंख्यामतिवर्त्तितु वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवामुपैति सिद्धिः ॥१०॥
शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः ।

आपातम्या विषया: पर्यन्तपरितापिनः ॥११॥
तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न होयते ||१२||
सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ||१३||
प्रतिकूलतामुपगते हि विधी विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभतुरभून पतिष्यतः करसहस्रमपि ||१४||
अवश्यभव्येष्वनवग्रहग्रहा यया दिश। धावति वेधसः स्पृहा ।
तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥१५॥
निषिद्धमध्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा ।
घनाम्बुना राजपथे हि पिच्छिले क्वचिद् बुधैरप्यपथेन गम्यते॥१६॥
भवन्ति नम्रास्तरवः फलोद्गमै
र्नवाम्बुभिदूरविलम्बिनो घनाः ।
अनुद्धता: सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ||१७||
पुराणमित्येव न साधु सर्व
न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीचयान्यतरद्भजन्ते
मूढः परप्रत्ययनेयबुद्धिः ॥१८॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८९&oldid=355487" इत्यस्माद् प्रतिप्राप्तम्