पृष्ठम्:Prabandhaprakasha.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ – सुभाषितपद्यावली
नियतिर्विधाय पुंसां प्रथमं सुखमुपरि दारुणं दुःखम् ।
कृत्वालोकं तरला तडिदिव वज्र' निपातयति ॥ १ ॥
वेदी वसुधा कुल्या जलधि: स्थली च पातालम् ।
वल्मीकश्च सुमेरु: कृतप्रतिज्ञस्य वीरस्य ||२||
संभवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य |
वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्योतः ||३||
हस्त इव भूतिमलिना यथा यथा लङ्घयति खल: सुजनम् ।
दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥४॥
मरणं प्रकृति: शरीरिणां विकृतिर्जीवनमुच्यते बुधैः ।
क्षण मध्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥५॥
स्वशरीरशरीरिणामपि श्रुतसंयोगविपर्ययौ यदा |
विरहः किमिवानुतापयेद्वद बाह्य विषयैर्विपश्चितम् ॥६॥
अध्यको पस्य विहन्तुरापदा भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ||७|||
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ||८||
स्पृहणीय गुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुर हेतुरागस विनिपातोऽपि सम: समुन्नतेः ||६||
2

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८८&oldid=355486" इत्यस्माद् प्रतिप्राप्तम्