पृष्ठम्:Prabandhaprakasha.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
स्मद शेऽपि प्राचीनाचार्येषु | स्वानुभवेन प्रयोगपूर्वक च वस्तु-
स्वरूप विनिर्णय प्रवृत्तिकारणादेव प्राभवंस्ते नानाविधपदार्थ-
विषयकपरिज्ञानपूर्णान् भारतीयनदीदेशनगरप्रामकूपारण्यप्रभृति-
भूगोलेतिहासादिविशिष्टज्ञानपुरःसरं कौटिल्यार्थशास्त्रपाणि-
नीयाष्टाध्यायीसदृशान्यसाधारणानि
लोकविदितानि ग्रन्थरत्नानि
निर्मातुम् | वैशेषिक, आयुर्वेद, ज्योतिषे, गणिते, अन्येषु चैव -
विधेषु प्रायोगिक परीक्षण सापेक्षेषु शास्त्रेषु स्वानुभवेन वस्तु-
तत्त्वपरीक्षणपुरःसरं या तेषां समुन्नतिरद्यापि सास्माक
भारतीयानां गर्वस्यास्पदम् ।
,
'परीक्ष्यकारिणो हि कुशला भवन्ति' 'नापरीक्षितमभिनि-
विशेत्,' 'सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा ।
व्यापश्चासम्यकप्रयोगनिमित्ता' ( इत्यादि चरके), 'आप्तः खलु
साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा ।
साक्षात्करणमर्थस्याप्तिस्तया प्रवर्तत इत्याप्तः । ऋष्यार्य-
म्लेच्छानां समानं लक्षणम् । तथा च सर्वेषां व्यवहारा:
प्रवर्तन्ते' ( इति न्यायसूत्र वात्स्यायनभाष्ये शब्दलक्षण प्रकरणे),
'मनुष्या वा ऋषिपूत्क्रामत्सु देवानब्रुवन् को न ऋषिर्भविष्य-
तीति ।
तेभ्य एतं तर्कमृषिं प्रायच्छन्' ( इति निरुक्ते ) सर्वाणि
चैतानि प्रमाणानि तमेव पूर्वोत्तमर्थ द्रढयन्ति । किंबहुना,
धर्मविषयेऽपि तेषामासीदियं धारणा यत्-
आ धर्मोपदेशं च वेदशास्त्राविरोधिना |
यस्तकेंणानुसंधत्ते स धर्म वेद नेतरः ।।
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१७७&oldid=355475" इत्यस्माद् प्रतिप्राप्तम्